A 619-13 Nṛtyanāthapūjāvidhi

Manuscript culture infobox

Filmed in: A 619/13
Title: Nṛtyanāthapūjāvidhi
Dimensions: 20.9 x 9 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/115
Remarks:

Reel No. A 619/13

Inventory No. 48701

Title Haravinodanāṭakanṛtyasiddhividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 20.9 x 9.0 cm

Binding Hole

Folios

Lines per Folio 8

Foliation 8

Place of Deposit NAK

Accession No. 1/1696/115

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnāṭeśvarāya ||

kuśao laṃkhao kāyāva, saṃkalpa ||
adyatyādi, māna(2)va gotra yajamāna śrīśrī jaya jagajjyotirmmalladevavarmmaṇāṃ śrīśrīśrī sveṣṭadeva(3)tā, prītikāmakṛta rāsakrīḍāsahita nānāvidha harihara bhavānyādi guṇakī(4)rttana, haravinodanāmanāṭaka, sāṃgopāṅga siddhārthaṃ,
śrī 3 sadānandanṛtyaśvara (5) mahābhairavārādhana paṃcopacāra,
pūjanamahaṃ kariṣya || (exp. 5t1–5)

End

thvate dhunaṅāva deva, ācāryyastaṃ dakṣiṇā || samaya chāya ||
bali visarjja(2)na || svāna kokāyāva || yajamāna abhiṣeka, candanādi, āśirvvāda ||
bali thāya(3)sa choya || sephaṃ ārati || sākṣi thāya || cheri hā vayāva, akhārasa, maṇḍala daya(4)kaṃ, matā biya deva hlāya || ghāghara toya || kuhmara pūjana dhūnake || (exp. 6b1–4)

Colophon

iti nṛtyasi(5)ddhividhiḥ samāptaḥ || (exp. 6b4–5)

Microfilm Details

Reel No. A 619/13

Date of Filming 28-08-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 20-06-2005